Declension table of ?uṣṇīṣavijayā

Deva

FeminineSingularDualPlural
Nominativeuṣṇīṣavijayā uṣṇīṣavijaye uṣṇīṣavijayāḥ
Vocativeuṣṇīṣavijaye uṣṇīṣavijaye uṣṇīṣavijayāḥ
Accusativeuṣṇīṣavijayām uṣṇīṣavijaye uṣṇīṣavijayāḥ
Instrumentaluṣṇīṣavijayayā uṣṇīṣavijayābhyām uṣṇīṣavijayābhiḥ
Dativeuṣṇīṣavijayāyai uṣṇīṣavijayābhyām uṣṇīṣavijayābhyaḥ
Ablativeuṣṇīṣavijayāyāḥ uṣṇīṣavijayābhyām uṣṇīṣavijayābhyaḥ
Genitiveuṣṇīṣavijayāyāḥ uṣṇīṣavijayayoḥ uṣṇīṣavijayānām
Locativeuṣṇīṣavijayāyām uṣṇīṣavijayayoḥ uṣṇīṣavijayāsu

Adverb -uṣṇīṣavijayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria