Declension table of ?uṣṇīṣabhājana

Deva

NeuterSingularDualPlural
Nominativeuṣṇīṣabhājanam uṣṇīṣabhājane uṣṇīṣabhājanāni
Vocativeuṣṇīṣabhājana uṣṇīṣabhājane uṣṇīṣabhājanāni
Accusativeuṣṇīṣabhājanam uṣṇīṣabhājane uṣṇīṣabhājanāni
Instrumentaluṣṇīṣabhājanena uṣṇīṣabhājanābhyām uṣṇīṣabhājanaiḥ
Dativeuṣṇīṣabhājanāya uṣṇīṣabhājanābhyām uṣṇīṣabhājanebhyaḥ
Ablativeuṣṇīṣabhājanāt uṣṇīṣabhājanābhyām uṣṇīṣabhājanebhyaḥ
Genitiveuṣṇīṣabhājanasya uṣṇīṣabhājanayoḥ uṣṇīṣabhājanānām
Locativeuṣṇīṣabhājane uṣṇīṣabhājanayoḥ uṣṇīṣabhājaneṣu

Compound uṣṇīṣabhājana -

Adverb -uṣṇīṣabhājanam -uṣṇīṣabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria