Declension table of uṣṇīṣa

Deva

NeuterSingularDualPlural
Nominativeuṣṇīṣam uṣṇīṣe uṣṇīṣāṇi
Vocativeuṣṇīṣa uṣṇīṣe uṣṇīṣāṇi
Accusativeuṣṇīṣam uṣṇīṣe uṣṇīṣāṇi
Instrumentaluṣṇīṣeṇa uṣṇīṣābhyām uṣṇīṣaiḥ
Dativeuṣṇīṣāya uṣṇīṣābhyām uṣṇīṣebhyaḥ
Ablativeuṣṇīṣāt uṣṇīṣābhyām uṣṇīṣebhyaḥ
Genitiveuṣṇīṣasya uṣṇīṣayoḥ uṣṇīṣāṇām
Locativeuṣṇīṣe uṣṇīṣayoḥ uṣṇīṣeṣu

Compound uṣṇīṣa -

Adverb -uṣṇīṣam -uṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria