Declension table of uṣṇatva

Deva

NeuterSingularDualPlural
Nominativeuṣṇatvam uṣṇatve uṣṇatvāni
Vocativeuṣṇatva uṣṇatve uṣṇatvāni
Accusativeuṣṇatvam uṣṇatve uṣṇatvāni
Instrumentaluṣṇatvena uṣṇatvābhyām uṣṇatvaiḥ
Dativeuṣṇatvāya uṣṇatvābhyām uṣṇatvebhyaḥ
Ablativeuṣṇatvāt uṣṇatvābhyām uṣṇatvebhyaḥ
Genitiveuṣṇatvasya uṣṇatvayoḥ uṣṇatvānām
Locativeuṣṇatve uṣṇatvayoḥ uṣṇatveṣu

Compound uṣṇatva -

Adverb -uṣṇatvam -uṣṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria