Declension table of ?uṣṇatīrtha

Deva

NeuterSingularDualPlural
Nominativeuṣṇatīrtham uṣṇatīrthe uṣṇatīrthāni
Vocativeuṣṇatīrtha uṣṇatīrthe uṣṇatīrthāni
Accusativeuṣṇatīrtham uṣṇatīrthe uṣṇatīrthāni
Instrumentaluṣṇatīrthena uṣṇatīrthābhyām uṣṇatīrthaiḥ
Dativeuṣṇatīrthāya uṣṇatīrthābhyām uṣṇatīrthebhyaḥ
Ablativeuṣṇatīrthāt uṣṇatīrthābhyām uṣṇatīrthebhyaḥ
Genitiveuṣṇatīrthasya uṣṇatīrthayoḥ uṣṇatīrthānām
Locativeuṣṇatīrthe uṣṇatīrthayoḥ uṣṇatīrtheṣu

Compound uṣṇatīrtha -

Adverb -uṣṇatīrtham -uṣṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria