Declension table of ?uṣṇasundara

Deva

MasculineSingularDualPlural
Nominativeuṣṇasundaraḥ uṣṇasundarau uṣṇasundarāḥ
Vocativeuṣṇasundara uṣṇasundarau uṣṇasundarāḥ
Accusativeuṣṇasundaram uṣṇasundarau uṣṇasundarān
Instrumentaluṣṇasundareṇa uṣṇasundarābhyām uṣṇasundaraiḥ uṣṇasundarebhiḥ
Dativeuṣṇasundarāya uṣṇasundarābhyām uṣṇasundarebhyaḥ
Ablativeuṣṇasundarāt uṣṇasundarābhyām uṣṇasundarebhyaḥ
Genitiveuṣṇasundarasya uṣṇasundarayoḥ uṣṇasundarāṇām
Locativeuṣṇasundare uṣṇasundarayoḥ uṣṇasundareṣu

Compound uṣṇasundara -

Adverb -uṣṇasundaram -uṣṇasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria