Declension table of ?uṣṇasparśavatā

Deva

FeminineSingularDualPlural
Nominativeuṣṇasparśavatā uṣṇasparśavate uṣṇasparśavatāḥ
Vocativeuṣṇasparśavate uṣṇasparśavate uṣṇasparśavatāḥ
Accusativeuṣṇasparśavatām uṣṇasparśavate uṣṇasparśavatāḥ
Instrumentaluṣṇasparśavatayā uṣṇasparśavatābhyām uṣṇasparśavatābhiḥ
Dativeuṣṇasparśavatāyai uṣṇasparśavatābhyām uṣṇasparśavatābhyaḥ
Ablativeuṣṇasparśavatāyāḥ uṣṇasparśavatābhyām uṣṇasparśavatābhyaḥ
Genitiveuṣṇasparśavatāyāḥ uṣṇasparśavatayoḥ uṣṇasparśavatānām
Locativeuṣṇasparśavatāyām uṣṇasparśavatayoḥ uṣṇasparśavatāsu

Adverb -uṣṇasparśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria