Declension table of ?uṣṇaruci

Deva

MasculineSingularDualPlural
Nominativeuṣṇaruciḥ uṣṇarucī uṣṇarucayaḥ
Vocativeuṣṇaruce uṣṇarucī uṣṇarucayaḥ
Accusativeuṣṇarucim uṣṇarucī uṣṇarucīn
Instrumentaluṣṇarucinā uṣṇarucibhyām uṣṇarucibhiḥ
Dativeuṣṇarucaye uṣṇarucibhyām uṣṇarucibhyaḥ
Ablativeuṣṇaruceḥ uṣṇarucibhyām uṣṇarucibhyaḥ
Genitiveuṣṇaruceḥ uṣṇarucyoḥ uṣṇarucīnām
Locativeuṣṇarucau uṣṇarucyoḥ uṣṇaruciṣu

Compound uṣṇaruci -

Adverb -uṣṇaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria