Declension table of ?uṣṇaraśmi

Deva

MasculineSingularDualPlural
Nominativeuṣṇaraśmiḥ uṣṇaraśmī uṣṇaraśmayaḥ
Vocativeuṣṇaraśme uṣṇaraśmī uṣṇaraśmayaḥ
Accusativeuṣṇaraśmim uṣṇaraśmī uṣṇaraśmīn
Instrumentaluṣṇaraśminā uṣṇaraśmibhyām uṣṇaraśmibhiḥ
Dativeuṣṇaraśmaye uṣṇaraśmibhyām uṣṇaraśmibhyaḥ
Ablativeuṣṇaraśmeḥ uṣṇaraśmibhyām uṣṇaraśmibhyaḥ
Genitiveuṣṇaraśmeḥ uṣṇaraśmyoḥ uṣṇaraśmīnām
Locativeuṣṇaraśmau uṣṇaraśmyoḥ uṣṇaraśmiṣu

Compound uṣṇaraśmi -

Adverb -uṣṇaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria