Declension table of ?uṣṇanadī

Deva

FeminineSingularDualPlural
Nominativeuṣṇanadī uṣṇanadyau uṣṇanadyaḥ
Vocativeuṣṇanadi uṣṇanadyau uṣṇanadyaḥ
Accusativeuṣṇanadīm uṣṇanadyau uṣṇanadīḥ
Instrumentaluṣṇanadyā uṣṇanadībhyām uṣṇanadībhiḥ
Dativeuṣṇanadyai uṣṇanadībhyām uṣṇanadībhyaḥ
Ablativeuṣṇanadyāḥ uṣṇanadībhyām uṣṇanadībhyaḥ
Genitiveuṣṇanadyāḥ uṣṇanadyoḥ uṣṇanadīnām
Locativeuṣṇanadyām uṣṇanadyoḥ uṣṇanadīṣu

Compound uṣṇanadi - uṣṇanadī -

Adverb -uṣṇanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria