Declension table of ?uṣṇakiraṇa

Deva

MasculineSingularDualPlural
Nominativeuṣṇakiraṇaḥ uṣṇakiraṇau uṣṇakiraṇāḥ
Vocativeuṣṇakiraṇa uṣṇakiraṇau uṣṇakiraṇāḥ
Accusativeuṣṇakiraṇam uṣṇakiraṇau uṣṇakiraṇān
Instrumentaluṣṇakiraṇena uṣṇakiraṇābhyām uṣṇakiraṇaiḥ uṣṇakiraṇebhiḥ
Dativeuṣṇakiraṇāya uṣṇakiraṇābhyām uṣṇakiraṇebhyaḥ
Ablativeuṣṇakiraṇāt uṣṇakiraṇābhyām uṣṇakiraṇebhyaḥ
Genitiveuṣṇakiraṇasya uṣṇakiraṇayoḥ uṣṇakiraṇānām
Locativeuṣṇakiraṇe uṣṇakiraṇayoḥ uṣṇakiraṇeṣu

Compound uṣṇakiraṇa -

Adverb -uṣṇakiraṇam -uṣṇakiraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria