Declension table of ?uṣṇakara

Deva

MasculineSingularDualPlural
Nominativeuṣṇakaraḥ uṣṇakarau uṣṇakarāḥ
Vocativeuṣṇakara uṣṇakarau uṣṇakarāḥ
Accusativeuṣṇakaram uṣṇakarau uṣṇakarān
Instrumentaluṣṇakareṇa uṣṇakarābhyām uṣṇakaraiḥ uṣṇakarebhiḥ
Dativeuṣṇakarāya uṣṇakarābhyām uṣṇakarebhyaḥ
Ablativeuṣṇakarāt uṣṇakarābhyām uṣṇakarebhyaḥ
Genitiveuṣṇakarasya uṣṇakarayoḥ uṣṇakarāṇām
Locativeuṣṇakare uṣṇakarayoḥ uṣṇakareṣu

Compound uṣṇakara -

Adverb -uṣṇakaram -uṣṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria