Declension table of ?uṣṇakāla

Deva

MasculineSingularDualPlural
Nominativeuṣṇakālaḥ uṣṇakālau uṣṇakālāḥ
Vocativeuṣṇakāla uṣṇakālau uṣṇakālāḥ
Accusativeuṣṇakālam uṣṇakālau uṣṇakālān
Instrumentaluṣṇakālena uṣṇakālābhyām uṣṇakālaiḥ uṣṇakālebhiḥ
Dativeuṣṇakālāya uṣṇakālābhyām uṣṇakālebhyaḥ
Ablativeuṣṇakālāt uṣṇakālābhyām uṣṇakālebhyaḥ
Genitiveuṣṇakālasya uṣṇakālayoḥ uṣṇakālānām
Locativeuṣṇakāle uṣṇakālayoḥ uṣṇakāleṣu

Compound uṣṇakāla -

Adverb -uṣṇakālam -uṣṇakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria