Declension table of uṣṇaka

Deva

MasculineSingularDualPlural
Nominativeuṣṇakaḥ uṣṇakau uṣṇakāḥ
Vocativeuṣṇaka uṣṇakau uṣṇakāḥ
Accusativeuṣṇakam uṣṇakau uṣṇakān
Instrumentaluṣṇakena uṣṇakābhyām uṣṇakaiḥ uṣṇakebhiḥ
Dativeuṣṇakāya uṣṇakābhyām uṣṇakebhyaḥ
Ablativeuṣṇakāt uṣṇakābhyām uṣṇakebhyaḥ
Genitiveuṣṇakasya uṣṇakayoḥ uṣṇakānām
Locativeuṣṇake uṣṇakayoḥ uṣṇakeṣu

Compound uṣṇaka -

Adverb -uṣṇakam -uṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria