Declension table of ?uṣṇakṛt

Deva

MasculineSingularDualPlural
Nominativeuṣṇakṛt uṣṇakṛtau uṣṇakṛtaḥ
Vocativeuṣṇakṛt uṣṇakṛtau uṣṇakṛtaḥ
Accusativeuṣṇakṛtam uṣṇakṛtau uṣṇakṛtaḥ
Instrumentaluṣṇakṛtā uṣṇakṛdbhyām uṣṇakṛdbhiḥ
Dativeuṣṇakṛte uṣṇakṛdbhyām uṣṇakṛdbhyaḥ
Ablativeuṣṇakṛtaḥ uṣṇakṛdbhyām uṣṇakṛdbhyaḥ
Genitiveuṣṇakṛtaḥ uṣṇakṛtoḥ uṣṇakṛtām
Locativeuṣṇakṛti uṣṇakṛtoḥ uṣṇakṛtsu

Compound uṣṇakṛt -

Adverb -uṣṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria