Declension table of ?uṣṇaghna

Deva

NeuterSingularDualPlural
Nominativeuṣṇaghnam uṣṇaghne uṣṇaghnāni
Vocativeuṣṇaghna uṣṇaghne uṣṇaghnāni
Accusativeuṣṇaghnam uṣṇaghne uṣṇaghnāni
Instrumentaluṣṇaghnena uṣṇaghnābhyām uṣṇaghnaiḥ
Dativeuṣṇaghnāya uṣṇaghnābhyām uṣṇaghnebhyaḥ
Ablativeuṣṇaghnāt uṣṇaghnābhyām uṣṇaghnebhyaḥ
Genitiveuṣṇaghnasya uṣṇaghnayoḥ uṣṇaghnānām
Locativeuṣṇaghne uṣṇaghnayoḥ uṣṇaghneṣu

Compound uṣṇaghna -

Adverb -uṣṇaghnam -uṣṇaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria