Declension table of ?uṣṇagandhā

Deva

FeminineSingularDualPlural
Nominativeuṣṇagandhā uṣṇagandhe uṣṇagandhāḥ
Vocativeuṣṇagandhe uṣṇagandhe uṣṇagandhāḥ
Accusativeuṣṇagandhām uṣṇagandhe uṣṇagandhāḥ
Instrumentaluṣṇagandhayā uṣṇagandhābhyām uṣṇagandhābhiḥ
Dativeuṣṇagandhāyai uṣṇagandhābhyām uṣṇagandhābhyaḥ
Ablativeuṣṇagandhāyāḥ uṣṇagandhābhyām uṣṇagandhābhyaḥ
Genitiveuṣṇagandhāyāḥ uṣṇagandhayoḥ uṣṇagandhānām
Locativeuṣṇagandhāyām uṣṇagandhayoḥ uṣṇagandhāsu

Adverb -uṣṇagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria