Declension table of ?uṣṇabhṛt

Deva

MasculineSingularDualPlural
Nominativeuṣṇabhṛt uṣṇabhṛtau uṣṇabhṛtaḥ
Vocativeuṣṇabhṛt uṣṇabhṛtau uṣṇabhṛtaḥ
Accusativeuṣṇabhṛtam uṣṇabhṛtau uṣṇabhṛtaḥ
Instrumentaluṣṇabhṛtā uṣṇabhṛdbhyām uṣṇabhṛdbhiḥ
Dativeuṣṇabhṛte uṣṇabhṛdbhyām uṣṇabhṛdbhyaḥ
Ablativeuṣṇabhṛtaḥ uṣṇabhṛdbhyām uṣṇabhṛdbhyaḥ
Genitiveuṣṇabhṛtaḥ uṣṇabhṛtoḥ uṣṇabhṛtām
Locativeuṣṇabhṛti uṣṇabhṛtoḥ uṣṇabhṛtsu

Compound uṣṇabhṛt -

Adverb -uṣṇabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria