Declension table of ?uṣṇābhiprāyinī

Deva

FeminineSingularDualPlural
Nominativeuṣṇābhiprāyinī uṣṇābhiprāyinyau uṣṇābhiprāyinyaḥ
Vocativeuṣṇābhiprāyini uṣṇābhiprāyinyau uṣṇābhiprāyinyaḥ
Accusativeuṣṇābhiprāyinīm uṣṇābhiprāyinyau uṣṇābhiprāyinīḥ
Instrumentaluṣṇābhiprāyinyā uṣṇābhiprāyinībhyām uṣṇābhiprāyinībhiḥ
Dativeuṣṇābhiprāyinyai uṣṇābhiprāyinībhyām uṣṇābhiprāyinībhyaḥ
Ablativeuṣṇābhiprāyinyāḥ uṣṇābhiprāyinībhyām uṣṇābhiprāyinībhyaḥ
Genitiveuṣṇābhiprāyinyāḥ uṣṇābhiprāyinyoḥ uṣṇābhiprāyinīnām
Locativeuṣṇābhiprāyinyām uṣṇābhiprāyinyoḥ uṣṇābhiprāyinīṣu

Compound uṣṇābhiprāyini - uṣṇābhiprāyinī -

Adverb -uṣṇābhiprāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria