Declension table of ?uṣṇābhiprāya

Deva

MasculineSingularDualPlural
Nominativeuṣṇābhiprāyaḥ uṣṇābhiprāyau uṣṇābhiprāyāḥ
Vocativeuṣṇābhiprāya uṣṇābhiprāyau uṣṇābhiprāyāḥ
Accusativeuṣṇābhiprāyam uṣṇābhiprāyau uṣṇābhiprāyān
Instrumentaluṣṇābhiprāyeṇa uṣṇābhiprāyābhyām uṣṇābhiprāyaiḥ uṣṇābhiprāyebhiḥ
Dativeuṣṇābhiprāyāya uṣṇābhiprāyābhyām uṣṇābhiprāyebhyaḥ
Ablativeuṣṇābhiprāyāt uṣṇābhiprāyābhyām uṣṇābhiprāyebhyaḥ
Genitiveuṣṇābhiprāyasya uṣṇābhiprāyayoḥ uṣṇābhiprāyāṇām
Locativeuṣṇābhiprāye uṣṇābhiprāyayoḥ uṣṇābhiprāyeṣu

Compound uṣṇābhiprāya -

Adverb -uṣṇābhiprāyam -uṣṇābhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria