Declension table of ?uṣṇābhigama

Deva

MasculineSingularDualPlural
Nominativeuṣṇābhigamaḥ uṣṇābhigamau uṣṇābhigamāḥ
Vocativeuṣṇābhigama uṣṇābhigamau uṣṇābhigamāḥ
Accusativeuṣṇābhigamam uṣṇābhigamau uṣṇābhigamān
Instrumentaluṣṇābhigamena uṣṇābhigamābhyām uṣṇābhigamaiḥ uṣṇābhigamebhiḥ
Dativeuṣṇābhigamāya uṣṇābhigamābhyām uṣṇābhigamebhyaḥ
Ablativeuṣṇābhigamāt uṣṇābhigamābhyām uṣṇābhigamebhyaḥ
Genitiveuṣṇābhigamasya uṣṇābhigamayoḥ uṣṇābhigamānām
Locativeuṣṇābhigame uṣṇābhigamayoḥ uṣṇābhigameṣu

Compound uṣṇābhigama -

Adverb -uṣṇābhigamam -uṣṇābhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria