Declension table of ?uṣṇāṃśu

Deva

MasculineSingularDualPlural
Nominativeuṣṇāṃśuḥ uṣṇāṃśū uṣṇāṃśavaḥ
Vocativeuṣṇāṃśo uṣṇāṃśū uṣṇāṃśavaḥ
Accusativeuṣṇāṃśum uṣṇāṃśū uṣṇāṃśūn
Instrumentaluṣṇāṃśunā uṣṇāṃśubhyām uṣṇāṃśubhiḥ
Dativeuṣṇāṃśave uṣṇāṃśubhyām uṣṇāṃśubhyaḥ
Ablativeuṣṇāṃśoḥ uṣṇāṃśubhyām uṣṇāṃśubhyaḥ
Genitiveuṣṇāṃśoḥ uṣṇāṃśvoḥ uṣṇāṃśūnām
Locativeuṣṇāṃśau uṣṇāṃśvoḥ uṣṇāṃśuṣu

Compound uṣṇāṃśu -

Adverb -uṣṇāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria