Declension table of ?uṣṇaṅkaraṇā

Deva

FeminineSingularDualPlural
Nominativeuṣṇaṅkaraṇā uṣṇaṅkaraṇe uṣṇaṅkaraṇāḥ
Vocativeuṣṇaṅkaraṇe uṣṇaṅkaraṇe uṣṇaṅkaraṇāḥ
Accusativeuṣṇaṅkaraṇām uṣṇaṅkaraṇe uṣṇaṅkaraṇāḥ
Instrumentaluṣṇaṅkaraṇayā uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇābhiḥ
Dativeuṣṇaṅkaraṇāyai uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇābhyaḥ
Ablativeuṣṇaṅkaraṇāyāḥ uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇābhyaḥ
Genitiveuṣṇaṅkaraṇāyāḥ uṣṇaṅkaraṇayoḥ uṣṇaṅkaraṇānām
Locativeuṣṇaṅkaraṇāyām uṣṇaṅkaraṇayoḥ uṣṇaṅkaraṇāsu

Adverb -uṣṇaṅkaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria