Declension table of ?uṣṇaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativeuṣṇaṅkaraṇam uṣṇaṅkaraṇe uṣṇaṅkaraṇāni
Vocativeuṣṇaṅkaraṇa uṣṇaṅkaraṇe uṣṇaṅkaraṇāni
Accusativeuṣṇaṅkaraṇam uṣṇaṅkaraṇe uṣṇaṅkaraṇāni
Instrumentaluṣṇaṅkaraṇena uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇaiḥ
Dativeuṣṇaṅkaraṇāya uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇebhyaḥ
Ablativeuṣṇaṅkaraṇāt uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇebhyaḥ
Genitiveuṣṇaṅkaraṇasya uṣṇaṅkaraṇayoḥ uṣṇaṅkaraṇānām
Locativeuṣṇaṅkaraṇe uṣṇaṅkaraṇayoḥ uṣṇaṅkaraṇeṣu

Compound uṣṇaṅkaraṇa -

Adverb -uṣṇaṅkaraṇam -uṣṇaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria