Declension table of ?uṣṇaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativeuṣṇaṅkaraṇaḥ uṣṇaṅkaraṇau uṣṇaṅkaraṇāḥ
Vocativeuṣṇaṅkaraṇa uṣṇaṅkaraṇau uṣṇaṅkaraṇāḥ
Accusativeuṣṇaṅkaraṇam uṣṇaṅkaraṇau uṣṇaṅkaraṇān
Instrumentaluṣṇaṅkaraṇena uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇaiḥ uṣṇaṅkaraṇebhiḥ
Dativeuṣṇaṅkaraṇāya uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇebhyaḥ
Ablativeuṣṇaṅkaraṇāt uṣṇaṅkaraṇābhyām uṣṇaṅkaraṇebhyaḥ
Genitiveuṣṇaṅkaraṇasya uṣṇaṅkaraṇayoḥ uṣṇaṅkaraṇānām
Locativeuṣṇaṅkaraṇe uṣṇaṅkaraṇayoḥ uṣṇaṅkaraṇeṣu

Compound uṣṇaṅkaraṇa -

Adverb -uṣṇaṅkaraṇam -uṣṇaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria