Declension table of ?uṇādisūtravṛtti

Deva

FeminineSingularDualPlural
Nominativeuṇādisūtravṛttiḥ uṇādisūtravṛttī uṇādisūtravṛttayaḥ
Vocativeuṇādisūtravṛtte uṇādisūtravṛttī uṇādisūtravṛttayaḥ
Accusativeuṇādisūtravṛttim uṇādisūtravṛttī uṇādisūtravṛttīḥ
Instrumentaluṇādisūtravṛttyā uṇādisūtravṛttibhyām uṇādisūtravṛttibhiḥ
Dativeuṇādisūtravṛttyai uṇādisūtravṛttaye uṇādisūtravṛttibhyām uṇādisūtravṛttibhyaḥ
Ablativeuṇādisūtravṛttyāḥ uṇādisūtravṛtteḥ uṇādisūtravṛttibhyām uṇādisūtravṛttibhyaḥ
Genitiveuṇādisūtravṛttyāḥ uṇādisūtravṛtteḥ uṇādisūtravṛttyoḥ uṇādisūtravṛttīnām
Locativeuṇādisūtravṛttyām uṇādisūtravṛttau uṇādisūtravṛttyoḥ uṇādisūtravṛttiṣu

Compound uṇādisūtravṛtti -

Adverb -uṇādisūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria