Declension table of ?uḍupati

Deva

MasculineSingularDualPlural
Nominativeuḍupatiḥ uḍupatī uḍupatayaḥ
Vocativeuḍupate uḍupatī uḍupatayaḥ
Accusativeuḍupatim uḍupatī uḍupatīn
Instrumentaluḍupatinā uḍupatibhyām uḍupatibhiḥ
Dativeuḍupataye uḍupatibhyām uḍupatibhyaḥ
Ablativeuḍupateḥ uḍupatibhyām uḍupatibhyaḥ
Genitiveuḍupateḥ uḍupatyoḥ uḍupatīnām
Locativeuḍupatau uḍupatyoḥ uḍupatiṣu

Compound uḍupati -

Adverb -uḍupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria