Declension table of ?uḍunātha

Deva

MasculineSingularDualPlural
Nominativeuḍunāthaḥ uḍunāthau uḍunāthāḥ
Vocativeuḍunātha uḍunāthau uḍunāthāḥ
Accusativeuḍunātham uḍunāthau uḍunāthān
Instrumentaluḍunāthena uḍunāthābhyām uḍunāthaiḥ uḍunāthebhiḥ
Dativeuḍunāthāya uḍunāthābhyām uḍunāthebhyaḥ
Ablativeuḍunāthāt uḍunāthābhyām uḍunāthebhyaḥ
Genitiveuḍunāthasya uḍunāthayoḥ uḍunāthānām
Locativeuḍunāthe uḍunāthayoḥ uḍunātheṣu

Compound uḍunātha -

Adverb -uḍunātham -uḍunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria