Declension table of ?uḍumbarāvatī

Deva

FeminineSingularDualPlural
Nominativeuḍumbarāvatī uḍumbarāvatyau uḍumbarāvatyaḥ
Vocativeuḍumbarāvati uḍumbarāvatyau uḍumbarāvatyaḥ
Accusativeuḍumbarāvatīm uḍumbarāvatyau uḍumbarāvatīḥ
Instrumentaluḍumbarāvatyā uḍumbarāvatībhyām uḍumbarāvatībhiḥ
Dativeuḍumbarāvatyai uḍumbarāvatībhyām uḍumbarāvatībhyaḥ
Ablativeuḍumbarāvatyāḥ uḍumbarāvatībhyām uḍumbarāvatībhyaḥ
Genitiveuḍumbarāvatyāḥ uḍumbarāvatyoḥ uḍumbarāvatīnām
Locativeuḍumbarāvatyām uḍumbarāvatyoḥ uḍumbarāvatīṣu

Compound uḍumbarāvati - uḍumbarāvatī -

Adverb -uḍumbarāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria