Declension table of ?uḍuloman

Deva

MasculineSingularDualPlural
Nominativeuḍulomā uḍulomānau uḍulomānaḥ
Vocativeuḍuloman uḍulomānau uḍulomānaḥ
Accusativeuḍulomānam uḍulomānau uḍulomnaḥ
Instrumentaluḍulomnā uḍulomabhyām uḍulomabhiḥ
Dativeuḍulomne uḍulomabhyām uḍulomabhyaḥ
Ablativeuḍulomnaḥ uḍulomabhyām uḍulomabhyaḥ
Genitiveuḍulomnaḥ uḍulomnoḥ uḍulomnām
Locativeuḍulomni uḍulomani uḍulomnoḥ uḍulomasu

Compound uḍuloma -

Adverb -uḍulomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria