Declension table of ?uḍugaṇādhiparkṣa

Deva

NeuterSingularDualPlural
Nominativeuḍugaṇādhiparkṣam uḍugaṇādhiparkṣe uḍugaṇādhiparkṣāṇi
Vocativeuḍugaṇādhiparkṣa uḍugaṇādhiparkṣe uḍugaṇādhiparkṣāṇi
Accusativeuḍugaṇādhiparkṣam uḍugaṇādhiparkṣe uḍugaṇādhiparkṣāṇi
Instrumentaluḍugaṇādhiparkṣeṇa uḍugaṇādhiparkṣābhyām uḍugaṇādhiparkṣaiḥ
Dativeuḍugaṇādhiparkṣāya uḍugaṇādhiparkṣābhyām uḍugaṇādhiparkṣebhyaḥ
Ablativeuḍugaṇādhiparkṣāt uḍugaṇādhiparkṣābhyām uḍugaṇādhiparkṣebhyaḥ
Genitiveuḍugaṇādhiparkṣasya uḍugaṇādhiparkṣayoḥ uḍugaṇādhiparkṣāṇām
Locativeuḍugaṇādhiparkṣe uḍugaṇādhiparkṣayoḥ uḍugaṇādhiparkṣeṣu

Compound uḍugaṇādhiparkṣa -

Adverb -uḍugaṇādhiparkṣam -uḍugaṇādhiparkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria