Declension table of ?uḍḍīyana

Deva

NeuterSingularDualPlural
Nominativeuḍḍīyanam uḍḍīyane uḍḍīyanāni
Vocativeuḍḍīyana uḍḍīyane uḍḍīyanāni
Accusativeuḍḍīyanam uḍḍīyane uḍḍīyanāni
Instrumentaluḍḍīyanena uḍḍīyanābhyām uḍḍīyanaiḥ
Dativeuḍḍīyanāya uḍḍīyanābhyām uḍḍīyanebhyaḥ
Ablativeuḍḍīyanāt uḍḍīyanābhyām uḍḍīyanebhyaḥ
Genitiveuḍḍīyanasya uḍḍīyanayoḥ uḍḍīyanānām
Locativeuḍḍīyane uḍḍīyanayoḥ uḍḍīyaneṣu

Compound uḍḍīyana -

Adverb -uḍḍīyanam -uḍḍīyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria