Declension table of ?uḍḍīyamāna

Deva

NeuterSingularDualPlural
Nominativeuḍḍīyamānam uḍḍīyamāne uḍḍīyamānāni
Vocativeuḍḍīyamāna uḍḍīyamāne uḍḍīyamānāni
Accusativeuḍḍīyamānam uḍḍīyamāne uḍḍīyamānāni
Instrumentaluḍḍīyamānena uḍḍīyamānābhyām uḍḍīyamānaiḥ
Dativeuḍḍīyamānāya uḍḍīyamānābhyām uḍḍīyamānebhyaḥ
Ablativeuḍḍīyamānāt uḍḍīyamānābhyām uḍḍīyamānebhyaḥ
Genitiveuḍḍīyamānasya uḍḍīyamānayoḥ uḍḍīyamānānām
Locativeuḍḍīyamāne uḍḍīyamānayoḥ uḍḍīyamāneṣu

Compound uḍḍīyamāna -

Adverb -uḍḍīyamānam -uḍḍīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria