Declension table of ?uḍḍamarita

Deva

MasculineSingularDualPlural
Nominativeuḍḍamaritaḥ uḍḍamaritau uḍḍamaritāḥ
Vocativeuḍḍamarita uḍḍamaritau uḍḍamaritāḥ
Accusativeuḍḍamaritam uḍḍamaritau uḍḍamaritān
Instrumentaluḍḍamaritena uḍḍamaritābhyām uḍḍamaritaiḥ uḍḍamaritebhiḥ
Dativeuḍḍamaritāya uḍḍamaritābhyām uḍḍamaritebhyaḥ
Ablativeuḍḍamaritāt uḍḍamaritābhyām uḍḍamaritebhyaḥ
Genitiveuḍḍamaritasya uḍḍamaritayoḥ uḍḍamaritānām
Locativeuḍḍamarite uḍḍamaritayoḥ uḍḍamariteṣu

Compound uḍḍamarita -

Adverb -uḍḍamaritam -uḍḍamaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria