Declension table of ?uḍḍāmaratantra

Deva

NeuterSingularDualPlural
Nominativeuḍḍāmaratantram uḍḍāmaratantre uḍḍāmaratantrāṇi
Vocativeuḍḍāmaratantra uḍḍāmaratantre uḍḍāmaratantrāṇi
Accusativeuḍḍāmaratantram uḍḍāmaratantre uḍḍāmaratantrāṇi
Instrumentaluḍḍāmaratantreṇa uḍḍāmaratantrābhyām uḍḍāmaratantraiḥ
Dativeuḍḍāmaratantrāya uḍḍāmaratantrābhyām uḍḍāmaratantrebhyaḥ
Ablativeuḍḍāmaratantrāt uḍḍāmaratantrābhyām uḍḍāmaratantrebhyaḥ
Genitiveuḍḍāmaratantrasya uḍḍāmaratantrayoḥ uḍḍāmaratantrāṇām
Locativeuḍḍāmaratantre uḍḍāmaratantrayoḥ uḍḍāmaratantreṣu

Compound uḍḍāmaratantra -

Adverb -uḍḍāmaratantram -uḍḍāmaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria