Declension table of uḍḍāmara

Deva

MasculineSingularDualPlural
Nominativeuḍḍāmaraḥ uḍḍāmarau uḍḍāmarāḥ
Vocativeuḍḍāmara uḍḍāmarau uḍḍāmarāḥ
Accusativeuḍḍāmaram uḍḍāmarau uḍḍāmarān
Instrumentaluḍḍāmareṇa uḍḍāmarābhyām uḍḍāmaraiḥ uḍḍāmarebhiḥ
Dativeuḍḍāmarāya uḍḍāmarābhyām uḍḍāmarebhyaḥ
Ablativeuḍḍāmarāt uḍḍāmarābhyām uḍḍāmarebhyaḥ
Genitiveuḍḍāmarasya uḍḍāmarayoḥ uḍḍāmarāṇām
Locativeuḍḍāmare uḍḍāmarayoḥ uḍḍāmareṣu

Compound uḍḍāmara -

Adverb -uḍḍāmaram -uḍḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria