Declension table of ?tyaktavat

Deva

MasculineSingularDualPlural
Nominativetyaktavān tyaktavantau tyaktavantaḥ
Vocativetyaktavan tyaktavantau tyaktavantaḥ
Accusativetyaktavantam tyaktavantau tyaktavataḥ
Instrumentaltyaktavatā tyaktavadbhyām tyaktavadbhiḥ
Dativetyaktavate tyaktavadbhyām tyaktavadbhyaḥ
Ablativetyaktavataḥ tyaktavadbhyām tyaktavadbhyaḥ
Genitivetyaktavataḥ tyaktavatoḥ tyaktavatām
Locativetyaktavati tyaktavatoḥ tyaktavatsu

Compound tyaktavat -

Adverb -tyaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria