Declension table of tyaktajīvita

Deva

MasculineSingularDualPlural
Nominativetyaktajīvitaḥ tyaktajīvitau tyaktajīvitāḥ
Vocativetyaktajīvita tyaktajīvitau tyaktajīvitāḥ
Accusativetyaktajīvitam tyaktajīvitau tyaktajīvitān
Instrumentaltyaktajīvitena tyaktajīvitābhyām tyaktajīvitaiḥ tyaktajīvitebhiḥ
Dativetyaktajīvitāya tyaktajīvitābhyām tyaktajīvitebhyaḥ
Ablativetyaktajīvitāt tyaktajīvitābhyām tyaktajīvitebhyaḥ
Genitivetyaktajīvitasya tyaktajīvitayoḥ tyaktajīvitānām
Locativetyaktajīvite tyaktajīvitayoḥ tyaktajīviteṣu

Compound tyaktajīvita -

Adverb -tyaktajīvitam -tyaktajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria