Declension table of ?tyaktātman

Deva

NeuterSingularDualPlural
Nominativetyaktātma tyaktātmanī tyaktātmāni
Vocativetyaktātman tyaktātma tyaktātmanī tyaktātmāni
Accusativetyaktātma tyaktātmanī tyaktātmāni
Instrumentaltyaktātmanā tyaktātmabhyām tyaktātmabhiḥ
Dativetyaktātmane tyaktātmabhyām tyaktātmabhyaḥ
Ablativetyaktātmanaḥ tyaktātmabhyām tyaktātmabhyaḥ
Genitivetyaktātmanaḥ tyaktātmanoḥ tyaktātmanām
Locativetyaktātmani tyaktātmanoḥ tyaktātmasu

Compound tyaktātma -

Adverb -tyaktātma -tyaktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria