Declension table of ?tyajita

Deva

NeuterSingularDualPlural
Nominativetyajitam tyajite tyajitāni
Vocativetyajita tyajite tyajitāni
Accusativetyajitam tyajite tyajitāni
Instrumentaltyajitena tyajitābhyām tyajitaiḥ
Dativetyajitāya tyajitābhyām tyajitebhyaḥ
Ablativetyajitāt tyajitābhyām tyajitebhyaḥ
Genitivetyajitasya tyajitayoḥ tyajitānām
Locativetyajite tyajitayoḥ tyajiteṣu

Compound tyajita -

Adverb -tyajitam -tyajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria