Declension table of ?tyajita

Deva

MasculineSingularDualPlural
Nominativetyajitaḥ tyajitau tyajitāḥ
Vocativetyajita tyajitau tyajitāḥ
Accusativetyajitam tyajitau tyajitān
Instrumentaltyajitena tyajitābhyām tyajitaiḥ tyajitebhiḥ
Dativetyajitāya tyajitābhyām tyajitebhyaḥ
Ablativetyajitāt tyajitābhyām tyajitebhyaḥ
Genitivetyajitasya tyajitayoḥ tyajitānām
Locativetyajite tyajitayoḥ tyajiteṣu

Compound tyajita -

Adverb -tyajitam -tyajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria