Declension table of ?tyāgima

Deva

NeuterSingularDualPlural
Nominativetyāgimam tyāgime tyāgimāni
Vocativetyāgima tyāgime tyāgimāni
Accusativetyāgimam tyāgime tyāgimāni
Instrumentaltyāgimena tyāgimābhyām tyāgimaiḥ
Dativetyāgimāya tyāgimābhyām tyāgimebhyaḥ
Ablativetyāgimāt tyāgimābhyām tyāgimebhyaḥ
Genitivetyāgimasya tyāgimayoḥ tyāgimānām
Locativetyāgime tyāgimayoḥ tyāgimeṣu

Compound tyāgima -

Adverb -tyāgimam -tyāgimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria