Declension table of ?tyāgima

Deva

MasculineSingularDualPlural
Nominativetyāgimaḥ tyāgimau tyāgimāḥ
Vocativetyāgima tyāgimau tyāgimāḥ
Accusativetyāgimam tyāgimau tyāgimān
Instrumentaltyāgimena tyāgimābhyām tyāgimaiḥ tyāgimebhiḥ
Dativetyāgimāya tyāgimābhyām tyāgimebhyaḥ
Ablativetyāgimāt tyāgimābhyām tyāgimebhyaḥ
Genitivetyāgimasya tyāgimayoḥ tyāgimānām
Locativetyāgime tyāgimayoḥ tyāgimeṣu

Compound tyāgima -

Adverb -tyāgimam -tyāgimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria