Declension table of ?tyāgaśīlatā

Deva

FeminineSingularDualPlural
Nominativetyāgaśīlatā tyāgaśīlate tyāgaśīlatāḥ
Vocativetyāgaśīlate tyāgaśīlate tyāgaśīlatāḥ
Accusativetyāgaśīlatām tyāgaśīlate tyāgaśīlatāḥ
Instrumentaltyāgaśīlatayā tyāgaśīlatābhyām tyāgaśīlatābhiḥ
Dativetyāgaśīlatāyai tyāgaśīlatābhyām tyāgaśīlatābhyaḥ
Ablativetyāgaśīlatāyāḥ tyāgaśīlatābhyām tyāgaśīlatābhyaḥ
Genitivetyāgaśīlatāyāḥ tyāgaśīlatayoḥ tyāgaśīlatānām
Locativetyāgaśīlatāyām tyāgaśīlatayoḥ tyāgaśīlatāsu

Adverb -tyāgaśīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria