Declension table of ?tyāgayuta

Deva

NeuterSingularDualPlural
Nominativetyāgayutam tyāgayute tyāgayutāni
Vocativetyāgayuta tyāgayute tyāgayutāni
Accusativetyāgayutam tyāgayute tyāgayutāni
Instrumentaltyāgayutena tyāgayutābhyām tyāgayutaiḥ
Dativetyāgayutāya tyāgayutābhyām tyāgayutebhyaḥ
Ablativetyāgayutāt tyāgayutābhyām tyāgayutebhyaḥ
Genitivetyāgayutasya tyāgayutayoḥ tyāgayutānām
Locativetyāgayute tyāgayutayoḥ tyāgayuteṣu

Compound tyāgayuta -

Adverb -tyāgayutam -tyāgayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria