Declension table of ?tyāgayuta

Deva

MasculineSingularDualPlural
Nominativetyāgayutaḥ tyāgayutau tyāgayutāḥ
Vocativetyāgayuta tyāgayutau tyāgayutāḥ
Accusativetyāgayutam tyāgayutau tyāgayutān
Instrumentaltyāgayutena tyāgayutābhyām tyāgayutaiḥ tyāgayutebhiḥ
Dativetyāgayutāya tyāgayutābhyām tyāgayutebhyaḥ
Ablativetyāgayutāt tyāgayutābhyām tyāgayutebhyaḥ
Genitivetyāgayutasya tyāgayutayoḥ tyāgayutānām
Locativetyāgayute tyāgayutayoḥ tyāgayuteṣu

Compound tyāgayuta -

Adverb -tyāgayutam -tyāgayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria