Declension table of ?tyāgagatā

Deva

FeminineSingularDualPlural
Nominativetyāgagatā tyāgagate tyāgagatāḥ
Vocativetyāgagate tyāgagate tyāgagatāḥ
Accusativetyāgagatām tyāgagate tyāgagatāḥ
Instrumentaltyāgagatayā tyāgagatābhyām tyāgagatābhiḥ
Dativetyāgagatāyai tyāgagatābhyām tyāgagatābhyaḥ
Ablativetyāgagatāyāḥ tyāgagatābhyām tyāgagatābhyaḥ
Genitivetyāgagatāyāḥ tyāgagatayoḥ tyāgagatānām
Locativetyāgagatāyām tyāgagatayoḥ tyāgagatāsu

Adverb -tyāgagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria