Declension table of ?tyāda

Deva

MasculineSingularDualPlural
Nominativetyādaḥ tyādau tyādāḥ
Vocativetyāda tyādau tyādāḥ
Accusativetyādam tyādau tyādān
Instrumentaltyādena tyādābhyām tyādaiḥ tyādebhiḥ
Dativetyādāya tyādābhyām tyādebhyaḥ
Ablativetyādāt tyādābhyām tyādebhyaḥ
Genitivetyādasya tyādayoḥ tyādānām
Locativetyāde tyādayoḥ tyādeṣu

Compound tyāda -

Adverb -tyādam -tyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria