Declension table of ?tyādṛśa

Deva

NeuterSingularDualPlural
Nominativetyādṛśam tyādṛśe tyādṛśāni
Vocativetyādṛśa tyādṛśe tyādṛśāni
Accusativetyādṛśam tyādṛśe tyādṛśāni
Instrumentaltyādṛśena tyādṛśābhyām tyādṛśaiḥ
Dativetyādṛśāya tyādṛśābhyām tyādṛśebhyaḥ
Ablativetyādṛśāt tyādṛśābhyām tyādṛśebhyaḥ
Genitivetyādṛśasya tyādṛśayoḥ tyādṛśānām
Locativetyādṛśe tyādṛśayoḥ tyādṛśeṣu

Compound tyādṛśa -

Adverb -tyādṛśam -tyādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria