Declension table of ?tyādṛśa

Deva

MasculineSingularDualPlural
Nominativetyādṛśaḥ tyādṛśau tyādṛśāḥ
Vocativetyādṛśa tyādṛśau tyādṛśāḥ
Accusativetyādṛśam tyādṛśau tyādṛśān
Instrumentaltyādṛśena tyādṛśābhyām tyādṛśaiḥ tyādṛśebhiḥ
Dativetyādṛśāya tyādṛśābhyām tyādṛśebhyaḥ
Ablativetyādṛśāt tyādṛśābhyām tyādṛśebhyaḥ
Genitivetyādṛśasya tyādṛśayoḥ tyādṛśānām
Locativetyādṛśe tyādṛśayoḥ tyādṛśeṣu

Compound tyādṛśa -

Adverb -tyādṛśam -tyādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria